वांछित मन्त्र चुनें

परि॒ यो र॒श्मिना॑ दि॒वोऽन्ता॑न्म॒मे पृ॑थि॒व्याः । उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ॥

अंग्रेज़ी लिप्यंतरण

pari yo raśminā divo ntān mame pṛthivyāḥ | ubhe ā paprau rodasī mahitvā ||

पद पाठ

परि॑ । यः । र॒श्मिना॑ । दि॒वः । अन्ता॑न् । म॒मे । पृ॒थि॒व्याः । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒त्वा ॥ ८.२५.१८

ऋग्वेद » मण्डल:8» सूक्त:25» मन्त्र:18 | अष्टक:6» अध्याय:2» वर्ग:24» मन्त्र:3 | मण्डल:8» अनुवाक:4» मन्त्र:18


बार पढ़ा गया

शिव शंकर शर्मा

ब्राह्मणों के गुण दिखलाते हैं।

पदार्थान्वयभाषाः - (यः) जो ब्राह्मण (दिवः+पृथिव्या+अन्तान्) द्युलोक और पृथिवी के अन्तिम सीमा को (रश्मिना) विज्ञान तेज से (परिममे) नापते हैं और (महित्वा) ज्ञान की महिमा से (उभे+रोदसी) दोनों पृथिवी और द्युलोक को ज्ञान और कर्म से (आपप्रौ) पूर्ण करते हैं ॥१८॥
भावार्थभाषाः - वही ब्राह्मण है, जो निज विज्ञान से संसार का परोपकार कर रहा है ॥१८॥
बार पढ़ा गया

शिव शंकर शर्मा

ब्राह्मणगुणान् दर्शयति।

पदार्थान्वयभाषाः - यो मित्रो ब्राह्मणः। दिवः=द्युलोकस्य। पृथिव्याश्च। अन्तान्=सीम्नः। रश्मिना=विज्ञानतेजसा। परिममे= परिमिनोति। पुनः। महित्वा=ज्ञानस्य महत्त्वेन। यः। उभे+रोदसी=उभौ लोकौ। आपप्रौ=आप्राति=प्रपूरयति ज्ञानेन कर्मणा च ॥१८॥